A 188-15 Vīrasādhana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 188/15
Title: Vīrasādhana
Dimensions: 25 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/147
Remarks:


Reel No. A 188-15 Inventory No. 87324

Title Vīrasādhana

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 140b, no. 5186

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 9.5 cm

Folios 2

Lines per Folio 6-7

Foliation figures on the verso, in upper left-hand margin under the abbreviated marginal title vī.sā. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 1/147

Manuscript Features

Available fols. 1v–2v

Excerpts

Beginning

śrīgaṇādhipataye namaḥ || ||

atha vīrasādhanam ||

yasyā dṛśyarddhapātena siddhiṃ prāptnoti sādhakaḥ

tām ādhyāṃ varadāṃ natvā vīrasādanam ārabhet ||

balabuddhiśucisāhasadayāvān sarvabhūta[[rata]] svacha(!)puruṣaḥ kṛṣṇapakṣe bhaumayutāṣṭamyāṃ caturddaśyāṃ vā śuklapalṣe tadyuktāṣṭamyāṃ caturdaśyāṃ vā rātrau prathamaprahare |  sāmiṣānnachāgasurāpāyasaguḍapiṣṭakanānāphalatadyuktavastusahita(!) ⟪i⟫samānaguṇasa(!)panna śastradhārīsuhṛdbhiḥ saha asaṃskṛtāṃ citāṃ pratigache(!)t || (fol. 1v1–5)

End

pūrvaśyāṃ diśi || śmaśānādhipaṃ saṃpūjya || balipātre sāmiānnaṃ baliṃ ca saṃpūjya om hūṃ śmaśānādhipa imaṃ sāmiṣānnaṃ baliṃ gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya vighananivāraṇaṃ kuru [[mama]] siddhiṃ prayaccha svāhā ||

dakṣiṇasyāṃ diśi || bhairavaṃ saṃpūjya || balipātre sāmiṣānnaṃ balim ca saṃpūjya || oṃ hrīṃ bhairavabhayānaka imaṃ sāmiṣānnaṃ bali gṛhṇa gṛḥṇa gṛhṇāpaya gṛhṇāpaya vighnanivāraṇaṃ kuru [[mama]] siddhiṃ prayacha(!) svāhā- (fol. 2v3–6)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 188/15

Date of Filming 01-11-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks text appears in fol. 3-4

Catalogued by MS

Date 15-05-2008

Bibliography