A 188-15 Vīrasādhana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 188/15
Title: Vīrasādhana
Dimensions: 25 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/147
Remarks:
Reel No. A 188-15 Inventory No. 87324
Title Vīrasādhana
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 140b, no. 5186
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 9.5 cm
Folios 2
Lines per Folio 6-7
Foliation figures on the verso, in upper left-hand margin under the abbreviated marginal title vī.sā. and in the lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 1/147
Manuscript Features
Available fols. 1v–2v
Excerpts
Beginning
śrīgaṇādhipataye namaḥ || ||
atha vīrasādhanam ||
yasyā dṛśyarddhapātena siddhiṃ prāptnoti sādhakaḥ
tām ādhyāṃ varadāṃ natvā vīrasādanam ārabhet ||
balabuddhiśucisāhasadayāvān sarvabhūta[[rata]] svacha(!)puruṣaḥ kṛṣṇapakṣe bhaumayutāṣṭamyāṃ caturddaśyāṃ vā śuklapalṣe tadyuktāṣṭamyāṃ caturdaśyāṃ vā rātrau prathamaprahare | sāmiṣānnachāgasurāpāyasaguḍapiṣṭakanānāphalatadyuktavastusahita(!) ⟪i⟫samānaguṇasa(!)panna śastradhārīsuhṛdbhiḥ saha asaṃskṛtāṃ citāṃ pratigache(!)t || (fol. 1v1–5)
End
pūrvaśyāṃ diśi || śmaśānādhipaṃ saṃpūjya || balipātre sāmiānnaṃ baliṃ ca saṃpūjya om hūṃ śmaśānādhipa imaṃ sāmiṣānnaṃ baliṃ gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya vighananivāraṇaṃ kuru [[mama]] siddhiṃ prayaccha svāhā ||
dakṣiṇasyāṃ diśi || bhairavaṃ saṃpūjya || balipātre sāmiṣānnaṃ balim ca saṃpūjya || oṃ hrīṃ bhairavabhayānaka imaṃ sāmiṣānnaṃ bali gṛhṇa gṛḥṇa gṛhṇāpaya gṛhṇāpaya vighnanivāraṇaṃ kuru [[mama]] siddhiṃ prayacha(!) svāhā- (fol. 2v3–6)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 188/15
Date of Filming 01-11-1971
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks text appears in fol. 3-4
Catalogued by MS
Date 15-05-2008
Bibliography